Responsive Menu
Add more content here...

Chap 7 : अभ्यासात् जायते सिद्धिः (Practice makes perfect)

१. एकपदेन उत्तरं लिखत

Answer the following questions in one word

(a) प्रश्नः: सुन्दरसुरभाषा कस्य वचनातीता?

Question: The beautiful language of gods is beyond whose words?

उत्तरम्: मम (वक्तुः/कवेः)।

Answer: Mine (the speaker’s/poet’s).

(b) प्रश्नः: संस्कृतभाषा कुत्र विजयते?

Question: Where does the Sanskrit language triumph?

उत्तरम्: धरायाम्।

Answer: On the Earth.

(c) प्रश्नः: संस्कृतभाषा कस्य आशा?

Question: Sanskrit language is the hope of whom?

उत्तरम्: जीवनस्य।

Answer: Of life.

(d) प्रश्नः: संस्कृते कति रसाः सन्ति?

Question: How many ‘Rasas’ (aesthetic flavors) are in Sanskrit?

उत्तरम्: नव।

Answer: Nine.

(e) प्रश्नः: कस्याः ध्वनिश्रवणेन सुखं वर्धते?

Question: By listening to whose sound does happiness increase?

उत्तरम्: संस्कृतभाषायाः (वा सुन्दरसुरभाषायाः)।

Answer: Of the Sanskrit language (or the beautiful language of gods).

२. पूर्णवाक्येन उत्तरं लिखत

Answer the following questions in a full sentence

(f) प्रश्नः: संस्कृतभाषा केषां जीवनस्य आशा अस्ति?

Question: Sanskrit language is the hope of whose life?

उत्तरम्: संस्कृतभाषा वेदव्यास-वाल्मीकि-मुनीनां, कालिदास-बाणादिकवीनां, पौराणिक-सामान्य-जनानां च जीवनस्य आशा अस्ति।

Answer: The Sanskrit language is the hope of the lives of sages like Vedvyasa and Valmiki, poets like Kalidasa and Bana, and of mythological and common people.

(g) प्रश्नः: केषां विचाराः जनान् अभिप्रेरयन्ति?

Question: Whose thoughts inspire people?

उत्तरम्: वेद-उपनिषद्-वेदान्त-पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति।

Answer: The thoughts of the Vedas, Upanishads, Vedanta, Puranas, etc., inspire people.

(h) प्रश्नः: कैः रसैः समृद्धा (भाषा अस्ति)?

Question: With which ‘Rasas’ (aesthetic flavors) is the language enriched?

उत्तरम्: संस्कृतभाषा शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्त-प्रभृतिभिः नवरसैः समृद्धा अस्ति।

Answer: The Sanskrit language is enriched with the nine ‘Rasas’ like Shringara (love), Hasya (humor), Karuna (pathos), Raudra (anger), Veera (valor), Bhayanaka (fear), Bibhatsa (disgust), Adbhuta (wonder), and Shanta (peace).

(i) प्रश्नः: संस्कृतभाषा केषु शास्त्रेषु विहरति?

Question: In which sciences does the Sanskrit language roam?

उत्तरम्: संस्कृतभाषा वैद्य-व्योम-शास्त्रादिषु विहरति।

Answer: The Sanskrit language roams in sciences like medicine (Vaidya) and astronomy (Vyoma-shastra).

(j) प्रश्नः: संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र (गीते) प्रयुक्तानि?

Question: What are the addressing words used for the Sanskrit language here (in the song)?

उत्तरम्: संस्कृतभाषायाः कृते श्रुतिसुखनिनदे, सकलप्रमोदे, स्मृतिहितवरदे, सरसविनोदे, गति-मति-प्रेरक-काव्यविशारदे, मातः, सुन्दरसुरभाषा च इति सम्बोधनपदानि प्रयुक्तानि।

Answer: For the Sanskrit language, addressing words like ‘O one with a pleasant sound’, ‘O one who gives joy to all’, ‘O giver of boons, memories, and welfare’, ‘O one with pleasant humor’, ‘O one proficient in poetry that inspires motion and intellect’, ‘O Mother’, and ‘O beautiful language of gods’ are used.

३. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत

Frame questions based on the underlined words

(k) वाक्यम्: मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।

Sentence: Sages developed the Sanskrit language.

प्रश्ननिर्माणम्: के संस्कृतभाषायाः विकासं कृतवन्तः?

Question: Who developed the Sanskrit language?

(l) वाक्यम्: सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति।

Sentence: The life of common people is influenced by poetry.

प्रश्ननिर्माणम्: केषां जीवनं काव्यैः प्रभावितम् अस्ति?

Question: Whose life is influenced by poetry?

(m) वाक्यम्: कवयः अपि उपादेयानि काव्यानि रचितवन्तः।

Sentence: Poets also composed useful poems/epics.

प्रश्ननिर्माणम्: कवयः अपि उपादेयानि कानि रचितवन्तः?

Question: Poets also composed what useful things?

(n) वाक्यम्: संस्कृतभाषा पृथिव्यां विहरति।

Sentence: The Sanskrit language roams on the Earth.

प्रश्ननिर्माणम्: संस्कृतभाषा कुत्र विहरति?

Question: Where does the Sanskrit language roam?

(o) वाक्यम्: संस्कृतभाषा विविधभाषाः परिपोषयति।

Sentence: The Sanskrit language nurtures various languages.

प्रश्ननिर्माणम्: संस्कृतभाषा काः परिपोषयति?

Question: What does the Sanskrit language nurture?

(p) वाक्यम्: वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।

Sentence: The Vedas and Vedangas are profound scriptures.

प्रश्ननिर्माणम्: वेद-वेदाङ्गादीनि कीदृशानि शास्त्राणि सन्ति?

Question: What kind of scriptures are the Vedas and Vedangas?

४. विभक्तिं वचनं च लिखत

Write the Vibhakti (case) and Vachan (number) of the given words

यथा – मातः → सम्बोधनम् (Vocative), एकवचनम् (Singular)

तव → षष्ठी (Genitive), एकवचनम् (Singular)

मञ्जूषा → प्रथमा (Nominative), एकवचनम् (Singular)

संस्कृतिः → प्रथमा (Nominative), एकवचनम् (Singular)

जनानाम् → षष्ठी (Genitive), बहुवचनम् (Plural)

जीवनस्य → षष्ठी (Genitive), एकवचनम् (Singular)

धरायाम् → सप्तमी (Locative), एकवचनम् (Singular)

शास्त्रेषु → सप्तमी (Locative), बहुवचनम् (Plural)

५. पद्यांशानां मेलनं कुरुत

Match the following verses correctly

(क) अयि मातस्तव पोषणक्षमता → (३) मम वचनातीता, सुन्दरसुरभाषा

(ख) वेदव्यास-वाल्मीकि-मुनीनां → (४) कालिदासबाणादिकवीनाम्

(ग) पौराणिक-सामान्यजनानाम् → (५) जीवनस्य आशा, सुन्दरसुरभाषा

(घ) श्रुतिसुखनिनदे सकलप्रमोदे → (१) स्मृतिहितवरदे सरसविनोदे

(ङ) वैद्यव्योम-शास्त्रादिविहारा → (२) विजयते धरायाम्

६. एकपदेन अर्थं लिखत (समासाः)

Write the one-word meaning (compound words)

यथा, देवस्य आलयः = देवालयः

(क) सुराणां भाषा = सुरभाषा

(ख) सुन्दरी सुरभाषा = सुन्दरसुरभाषा

(ग) नवरसैः रुचिरा = नवरसरुचिरा

(घ) पोषणस्य क्षमता = पोषणक्षमता

(ङ) मञ्जुला भाषा = मञ्जुलभाषा

७. रिक्तस्थानानि पूरयत

Fill in the blanks by choosing words from the box

पेटिका: कालिदासबाणादि, आशा, संस्कृतिः, विजयते, मम, वेदविषय, मञ्जुलमञ्जूषा, सकलप्रमोदे

  1. अयि मातः तव पोषणक्षमता मम वचनातीता।
  2. वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि-कवीनाम्।
  3. पौराणिक-सामान्य-जनानां जीवनस्य आशा
  4. श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
  5. गति-मति-प्रेरक-काव्य-विशारदे, तव संस्कृतिः एषा सुन्दरसुरभाषा।
  6. नवरस-रुचिरालङ्कृतिधारा वेदविषय-वेदान्तविचारा।
  7. वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा।

८. सही विकल्प चुनें

Choose the appropriate meaning according to the context

(a) प्रश्नः: ‘मञ्जुलमञ्जूषा’ इत्यस्य अर्थः कः?

उत्तरम्: (iii) मनोहररूपेण संकलिता (Beautifully compiled / A beautiful chest)

(b) प्रश्नः: सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

उत्तरम्: (iii) पौराणिक-सामान्यजनानाम् (Of mythological and common people)

(c) प्रश्नः: सुन्दरसुरभाषा कुत्र विजयते?

उत्तरम्: (iii) धरायाम् (On the Earth)

(d) प्रश्नः: सुन्दरसुरभाषायां किं नास्ति?

उत्तरम्: (iv) अशुद्धिः (Impurity)

(e) प्रश्नः: कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति?

उत्तरम्: (ii) मातः (O Mother)

परियोजनाकार्यम्

Project Work / Activities

१. संस्कृत नाटिका

विषयः: संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्राः जागरूकाः करणीयाः।

Activity: Students should prepare and present a Sanskrit play titled ‘Sundarasurabhasha Dharayam Vijayate’ on the topic of how life can be enriched by Sanskrit.

२. संस्कृत गीतानां संग्रहः

विषयः: सरलसंस्कृतगीतानां सङ्ग्रहं कुरुत कक्षायां च गायत।

Activity: Collect simple Sanskrit songs (like ‘Surasubodha Vishwamanogya’, ‘Manasa Satatam Smaraniyam’) and sing them in the class.

३. प्रसिद्ध कवीनां सूची

विषयः: संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च सङ्ग्रहः करणीयः।

Activity: Make a list (collection) of famous poets of Sanskrit literature (like Kalidasa, Banabhatta, Bhasa, etc.) and their famous works (like Abhijnanashakuntalam, Kadambari, etc.).

Leave a Comment